Declension table of ?saṃvyūḍhā

Deva

FeminineSingularDualPlural
Nominativesaṃvyūḍhā saṃvyūḍhe saṃvyūḍhāḥ
Vocativesaṃvyūḍhe saṃvyūḍhe saṃvyūḍhāḥ
Accusativesaṃvyūḍhām saṃvyūḍhe saṃvyūḍhāḥ
Instrumentalsaṃvyūḍhayā saṃvyūḍhābhyām saṃvyūḍhābhiḥ
Dativesaṃvyūḍhāyai saṃvyūḍhābhyām saṃvyūḍhābhyaḥ
Ablativesaṃvyūḍhāyāḥ saṃvyūḍhābhyām saṃvyūḍhābhyaḥ
Genitivesaṃvyūḍhāyāḥ saṃvyūḍhayoḥ saṃvyūḍhānām
Locativesaṃvyūḍhāyām saṃvyūḍhayoḥ saṃvyūḍhāsu

Adverb -saṃvyūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria