Declension table of ?saṃvyūḍha

Deva

NeuterSingularDualPlural
Nominativesaṃvyūḍham saṃvyūḍhe saṃvyūḍhāni
Vocativesaṃvyūḍha saṃvyūḍhe saṃvyūḍhāni
Accusativesaṃvyūḍham saṃvyūḍhe saṃvyūḍhāni
Instrumentalsaṃvyūḍhena saṃvyūḍhābhyām saṃvyūḍhaiḥ
Dativesaṃvyūḍhāya saṃvyūḍhābhyām saṃvyūḍhebhyaḥ
Ablativesaṃvyūḍhāt saṃvyūḍhābhyām saṃvyūḍhebhyaḥ
Genitivesaṃvyūḍhasya saṃvyūḍhayoḥ saṃvyūḍhānām
Locativesaṃvyūḍhe saṃvyūḍhayoḥ saṃvyūḍheṣu

Compound saṃvyūḍha -

Adverb -saṃvyūḍham -saṃvyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria