Declension table of ?saṃvyūḍha

Deva

MasculineSingularDualPlural
Nominativesaṃvyūḍhaḥ saṃvyūḍhau saṃvyūḍhāḥ
Vocativesaṃvyūḍha saṃvyūḍhau saṃvyūḍhāḥ
Accusativesaṃvyūḍham saṃvyūḍhau saṃvyūḍhān
Instrumentalsaṃvyūḍhena saṃvyūḍhābhyām saṃvyūḍhaiḥ saṃvyūḍhebhiḥ
Dativesaṃvyūḍhāya saṃvyūḍhābhyām saṃvyūḍhebhyaḥ
Ablativesaṃvyūḍhāt saṃvyūḍhābhyām saṃvyūḍhebhyaḥ
Genitivesaṃvyūḍhasya saṃvyūḍhayoḥ saṃvyūḍhānām
Locativesaṃvyūḍhe saṃvyūḍhayoḥ saṃvyūḍheṣu

Compound saṃvyūḍha -

Adverb -saṃvyūḍham -saṃvyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria