Declension table of ?saṃvyavasyā

Deva

FeminineSingularDualPlural
Nominativesaṃvyavasyā saṃvyavasye saṃvyavasyāḥ
Vocativesaṃvyavasye saṃvyavasye saṃvyavasyāḥ
Accusativesaṃvyavasyām saṃvyavasye saṃvyavasyāḥ
Instrumentalsaṃvyavasyayā saṃvyavasyābhyām saṃvyavasyābhiḥ
Dativesaṃvyavasyāyai saṃvyavasyābhyām saṃvyavasyābhyaḥ
Ablativesaṃvyavasyāyāḥ saṃvyavasyābhyām saṃvyavasyābhyaḥ
Genitivesaṃvyavasyāyāḥ saṃvyavasyayoḥ saṃvyavasyānām
Locativesaṃvyavasyāyām saṃvyavasyayoḥ saṃvyavasyāsu

Adverb -saṃvyavasyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria