Declension table of ?saṃvyavasya

Deva

NeuterSingularDualPlural
Nominativesaṃvyavasyam saṃvyavasye saṃvyavasyāni
Vocativesaṃvyavasya saṃvyavasye saṃvyavasyāni
Accusativesaṃvyavasyam saṃvyavasye saṃvyavasyāni
Instrumentalsaṃvyavasyena saṃvyavasyābhyām saṃvyavasyaiḥ
Dativesaṃvyavasyāya saṃvyavasyābhyām saṃvyavasyebhyaḥ
Ablativesaṃvyavasyāt saṃvyavasyābhyām saṃvyavasyebhyaḥ
Genitivesaṃvyavasyasya saṃvyavasyayoḥ saṃvyavasyānām
Locativesaṃvyavasye saṃvyavasyayoḥ saṃvyavasyeṣu

Compound saṃvyavasya -

Adverb -saṃvyavasyam -saṃvyavasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria