Declension table of saṃvyavahāra

Deva

MasculineSingularDualPlural
Nominativesaṃvyavahāraḥ saṃvyavahārau saṃvyavahārāḥ
Vocativesaṃvyavahāra saṃvyavahārau saṃvyavahārāḥ
Accusativesaṃvyavahāram saṃvyavahārau saṃvyavahārān
Instrumentalsaṃvyavahāreṇa saṃvyavahārābhyām saṃvyavahāraiḥ saṃvyavahārebhiḥ
Dativesaṃvyavahārāya saṃvyavahārābhyām saṃvyavahārebhyaḥ
Ablativesaṃvyavahārāt saṃvyavahārābhyām saṃvyavahārebhyaḥ
Genitivesaṃvyavahārasya saṃvyavahārayoḥ saṃvyavahārāṇām
Locativesaṃvyavahāre saṃvyavahārayoḥ saṃvyavahāreṣu

Compound saṃvyavahāra -

Adverb -saṃvyavahāram -saṃvyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria