Declension table of ?saṃvyapāśritā

Deva

FeminineSingularDualPlural
Nominativesaṃvyapāśritā saṃvyapāśrite saṃvyapāśritāḥ
Vocativesaṃvyapāśrite saṃvyapāśrite saṃvyapāśritāḥ
Accusativesaṃvyapāśritām saṃvyapāśrite saṃvyapāśritāḥ
Instrumentalsaṃvyapāśritayā saṃvyapāśritābhyām saṃvyapāśritābhiḥ
Dativesaṃvyapāśritāyai saṃvyapāśritābhyām saṃvyapāśritābhyaḥ
Ablativesaṃvyapāśritāyāḥ saṃvyapāśritābhyām saṃvyapāśritābhyaḥ
Genitivesaṃvyapāśritāyāḥ saṃvyapāśritayoḥ saṃvyapāśritānām
Locativesaṃvyapāśritāyām saṃvyapāśritayoḥ saṃvyapāśritāsu

Adverb -saṃvyapāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria