Declension table of ?saṃvyapāśrita

Deva

NeuterSingularDualPlural
Nominativesaṃvyapāśritam saṃvyapāśrite saṃvyapāśritāni
Vocativesaṃvyapāśrita saṃvyapāśrite saṃvyapāśritāni
Accusativesaṃvyapāśritam saṃvyapāśrite saṃvyapāśritāni
Instrumentalsaṃvyapāśritena saṃvyapāśritābhyām saṃvyapāśritaiḥ
Dativesaṃvyapāśritāya saṃvyapāśritābhyām saṃvyapāśritebhyaḥ
Ablativesaṃvyapāśritāt saṃvyapāśritābhyām saṃvyapāśritebhyaḥ
Genitivesaṃvyapāśritasya saṃvyapāśritayoḥ saṃvyapāśritānām
Locativesaṃvyapāśrite saṃvyapāśritayoḥ saṃvyapāśriteṣu

Compound saṃvyapāśrita -

Adverb -saṃvyapāśritam -saṃvyapāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria