Declension table of ?saṃvyapāśrita

Deva

MasculineSingularDualPlural
Nominativesaṃvyapāśritaḥ saṃvyapāśritau saṃvyapāśritāḥ
Vocativesaṃvyapāśrita saṃvyapāśritau saṃvyapāśritāḥ
Accusativesaṃvyapāśritam saṃvyapāśritau saṃvyapāśritān
Instrumentalsaṃvyapāśritena saṃvyapāśritābhyām saṃvyapāśritaiḥ saṃvyapāśritebhiḥ
Dativesaṃvyapāśritāya saṃvyapāśritābhyām saṃvyapāśritebhyaḥ
Ablativesaṃvyapāśritāt saṃvyapāśritābhyām saṃvyapāśritebhyaḥ
Genitivesaṃvyapāśritasya saṃvyapāśritayoḥ saṃvyapāśritānām
Locativesaṃvyapāśrite saṃvyapāśritayoḥ saṃvyapāśriteṣu

Compound saṃvyapāśrita -

Adverb -saṃvyapāśritam -saṃvyapāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria