Declension table of ?saṃvyāyitā

Deva

FeminineSingularDualPlural
Nominativesaṃvyāyitā saṃvyāyite saṃvyāyitāḥ
Vocativesaṃvyāyite saṃvyāyite saṃvyāyitāḥ
Accusativesaṃvyāyitām saṃvyāyite saṃvyāyitāḥ
Instrumentalsaṃvyāyitayā saṃvyāyitābhyām saṃvyāyitābhiḥ
Dativesaṃvyāyitāyai saṃvyāyitābhyām saṃvyāyitābhyaḥ
Ablativesaṃvyāyitāyāḥ saṃvyāyitābhyām saṃvyāyitābhyaḥ
Genitivesaṃvyāyitāyāḥ saṃvyāyitayoḥ saṃvyāyitānām
Locativesaṃvyāyitāyām saṃvyāyitayoḥ saṃvyāyitāsu

Adverb -saṃvyāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria