Declension table of ?saṃvyāyita

Deva

NeuterSingularDualPlural
Nominativesaṃvyāyitam saṃvyāyite saṃvyāyitāni
Vocativesaṃvyāyita saṃvyāyite saṃvyāyitāni
Accusativesaṃvyāyitam saṃvyāyite saṃvyāyitāni
Instrumentalsaṃvyāyitena saṃvyāyitābhyām saṃvyāyitaiḥ
Dativesaṃvyāyitāya saṃvyāyitābhyām saṃvyāyitebhyaḥ
Ablativesaṃvyāyitāt saṃvyāyitābhyām saṃvyāyitebhyaḥ
Genitivesaṃvyāyitasya saṃvyāyitayoḥ saṃvyāyitānām
Locativesaṃvyāyite saṃvyāyitayoḥ saṃvyāyiteṣu

Compound saṃvyāyita -

Adverb -saṃvyāyitam -saṃvyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria