Declension table of ?saṃvyāpyā

Deva

FeminineSingularDualPlural
Nominativesaṃvyāpyā saṃvyāpye saṃvyāpyāḥ
Vocativesaṃvyāpye saṃvyāpye saṃvyāpyāḥ
Accusativesaṃvyāpyām saṃvyāpye saṃvyāpyāḥ
Instrumentalsaṃvyāpyayā saṃvyāpyābhyām saṃvyāpyābhiḥ
Dativesaṃvyāpyāyai saṃvyāpyābhyām saṃvyāpyābhyaḥ
Ablativesaṃvyāpyāyāḥ saṃvyāpyābhyām saṃvyāpyābhyaḥ
Genitivesaṃvyāpyāyāḥ saṃvyāpyayoḥ saṃvyāpyānām
Locativesaṃvyāpyāyām saṃvyāpyayoḥ saṃvyāpyāsu

Adverb -saṃvyāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria