Declension table of ?saṃvyāpya

Deva

NeuterSingularDualPlural
Nominativesaṃvyāpyam saṃvyāpye saṃvyāpyāni
Vocativesaṃvyāpya saṃvyāpye saṃvyāpyāni
Accusativesaṃvyāpyam saṃvyāpye saṃvyāpyāni
Instrumentalsaṃvyāpyena saṃvyāpyābhyām saṃvyāpyaiḥ
Dativesaṃvyāpyāya saṃvyāpyābhyām saṃvyāpyebhyaḥ
Ablativesaṃvyāpyāt saṃvyāpyābhyām saṃvyāpyebhyaḥ
Genitivesaṃvyāpyasya saṃvyāpyayoḥ saṃvyāpyānām
Locativesaṃvyāpye saṃvyāpyayoḥ saṃvyāpyeṣu

Compound saṃvyāpya -

Adverb -saṃvyāpyam -saṃvyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria