Declension table of ?saṃvuvūrṣu

Deva

NeuterSingularDualPlural
Nominativesaṃvuvūrṣu saṃvuvūrṣuṇī saṃvuvūrṣūṇi
Vocativesaṃvuvūrṣu saṃvuvūrṣuṇī saṃvuvūrṣūṇi
Accusativesaṃvuvūrṣu saṃvuvūrṣuṇī saṃvuvūrṣūṇi
Instrumentalsaṃvuvūrṣuṇā saṃvuvūrṣubhyām saṃvuvūrṣubhiḥ
Dativesaṃvuvūrṣuṇe saṃvuvūrṣubhyām saṃvuvūrṣubhyaḥ
Ablativesaṃvuvūrṣuṇaḥ saṃvuvūrṣubhyām saṃvuvūrṣubhyaḥ
Genitivesaṃvuvūrṣuṇaḥ saṃvuvūrṣuṇoḥ saṃvuvūrṣūṇām
Locativesaṃvuvūrṣuṇi saṃvuvūrṣuṇoḥ saṃvuvūrṣuṣu

Compound saṃvuvūrṣu -

Adverb -saṃvuvūrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria