Declension table of ?saṃvrāta

Deva

MasculineSingularDualPlural
Nominativesaṃvrātaḥ saṃvrātau saṃvrātāḥ
Vocativesaṃvrāta saṃvrātau saṃvrātāḥ
Accusativesaṃvrātam saṃvrātau saṃvrātān
Instrumentalsaṃvrātena saṃvrātābhyām saṃvrātaiḥ saṃvrātebhiḥ
Dativesaṃvrātāya saṃvrātābhyām saṃvrātebhyaḥ
Ablativesaṃvrātāt saṃvrātābhyām saṃvrātebhyaḥ
Genitivesaṃvrātasya saṃvrātayoḥ saṃvrātānām
Locativesaṃvrāte saṃvrātayoḥ saṃvrāteṣu

Compound saṃvrāta -

Adverb -saṃvrātam -saṃvrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria