Declension table of ?saṃvlīnā

Deva

FeminineSingularDualPlural
Nominativesaṃvlīnā saṃvlīne saṃvlīnāḥ
Vocativesaṃvlīne saṃvlīne saṃvlīnāḥ
Accusativesaṃvlīnām saṃvlīne saṃvlīnāḥ
Instrumentalsaṃvlīnayā saṃvlīnābhyām saṃvlīnābhiḥ
Dativesaṃvlīnāyai saṃvlīnābhyām saṃvlīnābhyaḥ
Ablativesaṃvlīnāyāḥ saṃvlīnābhyām saṃvlīnābhyaḥ
Genitivesaṃvlīnāyāḥ saṃvlīnayoḥ saṃvlīnānām
Locativesaṃvlīnāyām saṃvlīnayoḥ saṃvlīnāsu

Adverb -saṃvlīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria