Declension table of ?saṃvlīna

Deva

NeuterSingularDualPlural
Nominativesaṃvlīnam saṃvlīne saṃvlīnāni
Vocativesaṃvlīna saṃvlīne saṃvlīnāni
Accusativesaṃvlīnam saṃvlīne saṃvlīnāni
Instrumentalsaṃvlīnena saṃvlīnābhyām saṃvlīnaiḥ
Dativesaṃvlīnāya saṃvlīnābhyām saṃvlīnebhyaḥ
Ablativesaṃvlīnāt saṃvlīnābhyām saṃvlīnebhyaḥ
Genitivesaṃvlīnasya saṃvlīnayoḥ saṃvlīnānām
Locativesaṃvlīne saṃvlīnayoḥ saṃvlīneṣu

Compound saṃvlīna -

Adverb -saṃvlīnam -saṃvlīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria