Declension table of ?saṃvivardhayiṣu

Deva

MasculineSingularDualPlural
Nominativesaṃvivardhayiṣuḥ saṃvivardhayiṣū saṃvivardhayiṣavaḥ
Vocativesaṃvivardhayiṣo saṃvivardhayiṣū saṃvivardhayiṣavaḥ
Accusativesaṃvivardhayiṣum saṃvivardhayiṣū saṃvivardhayiṣūn
Instrumentalsaṃvivardhayiṣuṇā saṃvivardhayiṣubhyām saṃvivardhayiṣubhiḥ
Dativesaṃvivardhayiṣave saṃvivardhayiṣubhyām saṃvivardhayiṣubhyaḥ
Ablativesaṃvivardhayiṣoḥ saṃvivardhayiṣubhyām saṃvivardhayiṣubhyaḥ
Genitivesaṃvivardhayiṣoḥ saṃvivardhayiṣvoḥ saṃvivardhayiṣūṇām
Locativesaṃvivardhayiṣau saṃvivardhayiṣvoḥ saṃvivardhayiṣuṣu

Compound saṃvivardhayiṣu -

Adverb -saṃvivardhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria