Declension table of ?saṃvitsiddhi

Deva

MasculineSingularDualPlural
Nominativesaṃvitsiddhiḥ saṃvitsiddhī saṃvitsiddhayaḥ
Vocativesaṃvitsiddhe saṃvitsiddhī saṃvitsiddhayaḥ
Accusativesaṃvitsiddhim saṃvitsiddhī saṃvitsiddhīn
Instrumentalsaṃvitsiddhinā saṃvitsiddhibhyām saṃvitsiddhibhiḥ
Dativesaṃvitsiddhaye saṃvitsiddhibhyām saṃvitsiddhibhyaḥ
Ablativesaṃvitsiddheḥ saṃvitsiddhibhyām saṃvitsiddhibhyaḥ
Genitivesaṃvitsiddheḥ saṃvitsiddhyoḥ saṃvitsiddhīnām
Locativesaṃvitsiddhau saṃvitsiddhyoḥ saṃvitsiddhiṣu

Compound saṃvitsiddhi -

Adverb -saṃvitsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria