Declension table of ?saṃvitprakāśa

Deva

MasculineSingularDualPlural
Nominativesaṃvitprakāśaḥ saṃvitprakāśau saṃvitprakāśāḥ
Vocativesaṃvitprakāśa saṃvitprakāśau saṃvitprakāśāḥ
Accusativesaṃvitprakāśam saṃvitprakāśau saṃvitprakāśān
Instrumentalsaṃvitprakāśena saṃvitprakāśābhyām saṃvitprakāśaiḥ saṃvitprakāśebhiḥ
Dativesaṃvitprakāśāya saṃvitprakāśābhyām saṃvitprakāśebhyaḥ
Ablativesaṃvitprakāśāt saṃvitprakāśābhyām saṃvitprakāśebhyaḥ
Genitivesaṃvitprakāśasya saṃvitprakāśayoḥ saṃvitprakāśānām
Locativesaṃvitprakāśe saṃvitprakāśayoḥ saṃvitprakāśeṣu

Compound saṃvitprakāśa -

Adverb -saṃvitprakāśam -saṃvitprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria