Declension table of ?saṃvinmayī

Deva

FeminineSingularDualPlural
Nominativesaṃvinmayī saṃvinmayyau saṃvinmayyaḥ
Vocativesaṃvinmayi saṃvinmayyau saṃvinmayyaḥ
Accusativesaṃvinmayīm saṃvinmayyau saṃvinmayīḥ
Instrumentalsaṃvinmayyā saṃvinmayībhyām saṃvinmayībhiḥ
Dativesaṃvinmayyai saṃvinmayībhyām saṃvinmayībhyaḥ
Ablativesaṃvinmayyāḥ saṃvinmayībhyām saṃvinmayībhyaḥ
Genitivesaṃvinmayyāḥ saṃvinmayyoḥ saṃvinmayīnām
Locativesaṃvinmayyām saṃvinmayyoḥ saṃvinmayīṣu

Compound saṃvinmayi - saṃvinmayī -

Adverb -saṃvinmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria