Declension table of ?saṃvinmaya

Deva

NeuterSingularDualPlural
Nominativesaṃvinmayam saṃvinmaye saṃvinmayāni
Vocativesaṃvinmaya saṃvinmaye saṃvinmayāni
Accusativesaṃvinmayam saṃvinmaye saṃvinmayāni
Instrumentalsaṃvinmayena saṃvinmayābhyām saṃvinmayaiḥ
Dativesaṃvinmayāya saṃvinmayābhyām saṃvinmayebhyaḥ
Ablativesaṃvinmayāt saṃvinmayābhyām saṃvinmayebhyaḥ
Genitivesaṃvinmayasya saṃvinmayayoḥ saṃvinmayānām
Locativesaṃvinmaye saṃvinmayayoḥ saṃvinmayeṣu

Compound saṃvinmaya -

Adverb -saṃvinmayam -saṃvinmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria