Declension table of ?saṃvimarda

Deva

MasculineSingularDualPlural
Nominativesaṃvimardaḥ saṃvimardau saṃvimardāḥ
Vocativesaṃvimarda saṃvimardau saṃvimardāḥ
Accusativesaṃvimardam saṃvimardau saṃvimardān
Instrumentalsaṃvimardena saṃvimardābhyām saṃvimardaiḥ saṃvimardebhiḥ
Dativesaṃvimardāya saṃvimardābhyām saṃvimardebhyaḥ
Ablativesaṃvimardāt saṃvimardābhyām saṃvimardebhyaḥ
Genitivesaṃvimardasya saṃvimardayoḥ saṃvimardānām
Locativesaṃvimarde saṃvimardayoḥ saṃvimardeṣu

Compound saṃvimarda -

Adverb -saṃvimardam -saṃvimardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria