Declension table of saṃvijñāta

Deva

MasculineSingularDualPlural
Nominativesaṃvijñātaḥ saṃvijñātau saṃvijñātāḥ
Vocativesaṃvijñāta saṃvijñātau saṃvijñātāḥ
Accusativesaṃvijñātam saṃvijñātau saṃvijñātān
Instrumentalsaṃvijñātena saṃvijñātābhyām saṃvijñātaiḥ saṃvijñātebhiḥ
Dativesaṃvijñātāya saṃvijñātābhyām saṃvijñātebhyaḥ
Ablativesaṃvijñātāt saṃvijñātābhyām saṃvijñātebhyaḥ
Genitivesaṃvijñātasya saṃvijñātayoḥ saṃvijñātānām
Locativesaṃvijñāte saṃvijñātayoḥ saṃvijñāteṣu

Compound saṃvijñāta -

Adverb -saṃvijñātam -saṃvijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria