Declension table of saṃvijñānabhūta

Deva

NeuterSingularDualPlural
Nominativesaṃvijñānabhūtam saṃvijñānabhūte saṃvijñānabhūtāni
Vocativesaṃvijñānabhūta saṃvijñānabhūte saṃvijñānabhūtāni
Accusativesaṃvijñānabhūtam saṃvijñānabhūte saṃvijñānabhūtāni
Instrumentalsaṃvijñānabhūtena saṃvijñānabhūtābhyām saṃvijñānabhūtaiḥ
Dativesaṃvijñānabhūtāya saṃvijñānabhūtābhyām saṃvijñānabhūtebhyaḥ
Ablativesaṃvijñānabhūtāt saṃvijñānabhūtābhyām saṃvijñānabhūtebhyaḥ
Genitivesaṃvijñānabhūtasya saṃvijñānabhūtayoḥ saṃvijñānabhūtānām
Locativesaṃvijñānabhūte saṃvijñānabhūtayoḥ saṃvijñānabhūteṣu

Compound saṃvijñānabhūta -

Adverb -saṃvijñānabhūtam -saṃvijñānabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria