Declension table of saṃvijñāna

Deva

NeuterSingularDualPlural
Nominativesaṃvijñānam saṃvijñāne saṃvijñānāni
Vocativesaṃvijñāna saṃvijñāne saṃvijñānāni
Accusativesaṃvijñānam saṃvijñāne saṃvijñānāni
Instrumentalsaṃvijñānena saṃvijñānābhyām saṃvijñānaiḥ
Dativesaṃvijñānāya saṃvijñānābhyām saṃvijñānebhyaḥ
Ablativesaṃvijñānāt saṃvijñānābhyām saṃvijñānebhyaḥ
Genitivesaṃvijñānasya saṃvijñānayoḥ saṃvijñānānām
Locativesaṃvijñāne saṃvijñānayoḥ saṃvijñāneṣu

Compound saṃvijñāna -

Adverb -saṃvijñānam -saṃvijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria