Declension table of ?saṃvītinī

Deva

FeminineSingularDualPlural
Nominativesaṃvītinī saṃvītinyau saṃvītinyaḥ
Vocativesaṃvītini saṃvītinyau saṃvītinyaḥ
Accusativesaṃvītinīm saṃvītinyau saṃvītinīḥ
Instrumentalsaṃvītinyā saṃvītinībhyām saṃvītinībhiḥ
Dativesaṃvītinyai saṃvītinībhyām saṃvītinībhyaḥ
Ablativesaṃvītinyāḥ saṃvītinībhyām saṃvītinībhyaḥ
Genitivesaṃvītinyāḥ saṃvītinyoḥ saṃvītinīnām
Locativesaṃvītinyām saṃvītinyoḥ saṃvītinīṣu

Compound saṃvītini - saṃvītinī -

Adverb -saṃvītini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria