Declension table of ?saṃvītin

Deva

MasculineSingularDualPlural
Nominativesaṃvītī saṃvītinau saṃvītinaḥ
Vocativesaṃvītin saṃvītinau saṃvītinaḥ
Accusativesaṃvītinam saṃvītinau saṃvītinaḥ
Instrumentalsaṃvītinā saṃvītibhyām saṃvītibhiḥ
Dativesaṃvītine saṃvītibhyām saṃvītibhyaḥ
Ablativesaṃvītinaḥ saṃvītibhyām saṃvītibhyaḥ
Genitivesaṃvītinaḥ saṃvītinoḥ saṃvītinām
Locativesaṃvītini saṃvītinoḥ saṃvītiṣu

Compound saṃvīti -

Adverb -saṃvīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria