Declension table of ?saṃvītarāga

Deva

NeuterSingularDualPlural
Nominativesaṃvītarāgam saṃvītarāge saṃvītarāgāṇi
Vocativesaṃvītarāga saṃvītarāge saṃvītarāgāṇi
Accusativesaṃvītarāgam saṃvītarāge saṃvītarāgāṇi
Instrumentalsaṃvītarāgeṇa saṃvītarāgābhyām saṃvītarāgaiḥ
Dativesaṃvītarāgāya saṃvītarāgābhyām saṃvītarāgebhyaḥ
Ablativesaṃvītarāgāt saṃvītarāgābhyām saṃvītarāgebhyaḥ
Genitivesaṃvītarāgasya saṃvītarāgayoḥ saṃvītarāgāṇām
Locativesaṃvītarāge saṃvītarāgayoḥ saṃvītarāgeṣu

Compound saṃvītarāga -

Adverb -saṃvītarāgam -saṃvītarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria