Declension table of ?saṃvītāṅgā

Deva

FeminineSingularDualPlural
Nominativesaṃvītāṅgā saṃvītāṅge saṃvītāṅgāḥ
Vocativesaṃvītāṅge saṃvītāṅge saṃvītāṅgāḥ
Accusativesaṃvītāṅgām saṃvītāṅge saṃvītāṅgāḥ
Instrumentalsaṃvītāṅgayā saṃvītāṅgābhyām saṃvītāṅgābhiḥ
Dativesaṃvītāṅgāyai saṃvītāṅgābhyām saṃvītāṅgābhyaḥ
Ablativesaṃvītāṅgāyāḥ saṃvītāṅgābhyām saṃvītāṅgābhyaḥ
Genitivesaṃvītāṅgāyāḥ saṃvītāṅgayoḥ saṃvītāṅgānām
Locativesaṃvītāṅgāyām saṃvītāṅgayoḥ saṃvītāṅgāsu

Adverb -saṃvītāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria