Declension table of ?saṃvītāṅga

Deva

NeuterSingularDualPlural
Nominativesaṃvītāṅgam saṃvītāṅge saṃvītāṅgāni
Vocativesaṃvītāṅga saṃvītāṅge saṃvītāṅgāni
Accusativesaṃvītāṅgam saṃvītāṅge saṃvītāṅgāni
Instrumentalsaṃvītāṅgena saṃvītāṅgābhyām saṃvītāṅgaiḥ
Dativesaṃvītāṅgāya saṃvītāṅgābhyām saṃvītāṅgebhyaḥ
Ablativesaṃvītāṅgāt saṃvītāṅgābhyām saṃvītāṅgebhyaḥ
Genitivesaṃvītāṅgasya saṃvītāṅgayoḥ saṃvītāṅgānām
Locativesaṃvītāṅge saṃvītāṅgayoḥ saṃvītāṅgeṣu

Compound saṃvītāṅga -

Adverb -saṃvītāṅgam -saṃvītāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria