Declension table of ?saṃvītāṅga

Deva

MasculineSingularDualPlural
Nominativesaṃvītāṅgaḥ saṃvītāṅgau saṃvītāṅgāḥ
Vocativesaṃvītāṅga saṃvītāṅgau saṃvītāṅgāḥ
Accusativesaṃvītāṅgam saṃvītāṅgau saṃvītāṅgān
Instrumentalsaṃvītāṅgena saṃvītāṅgābhyām saṃvītāṅgaiḥ saṃvītāṅgebhiḥ
Dativesaṃvītāṅgāya saṃvītāṅgābhyām saṃvītāṅgebhyaḥ
Ablativesaṃvītāṅgāt saṃvītāṅgābhyām saṃvītāṅgebhyaḥ
Genitivesaṃvītāṅgasya saṃvītāṅgayoḥ saṃvītāṅgānām
Locativesaṃvītāṅge saṃvītāṅgayoḥ saṃvītāṅgeṣu

Compound saṃvītāṅga -

Adverb -saṃvītāṅgam -saṃvītāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria