Declension table of ?saṃvīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvīkṣaṇam saṃvīkṣaṇe saṃvīkṣaṇāni
Vocativesaṃvīkṣaṇa saṃvīkṣaṇe saṃvīkṣaṇāni
Accusativesaṃvīkṣaṇam saṃvīkṣaṇe saṃvīkṣaṇāni
Instrumentalsaṃvīkṣaṇena saṃvīkṣaṇābhyām saṃvīkṣaṇaiḥ
Dativesaṃvīkṣaṇāya saṃvīkṣaṇābhyām saṃvīkṣaṇebhyaḥ
Ablativesaṃvīkṣaṇāt saṃvīkṣaṇābhyām saṃvīkṣaṇebhyaḥ
Genitivesaṃvīkṣaṇasya saṃvīkṣaṇayoḥ saṃvīkṣaṇānām
Locativesaṃvīkṣaṇe saṃvīkṣaṇayoḥ saṃvīkṣaṇeṣu

Compound saṃvīkṣaṇa -

Adverb -saṃvīkṣaṇam -saṃvīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria