Declension table of ?saṃvihita

Deva

NeuterSingularDualPlural
Nominativesaṃvihitam saṃvihite saṃvihitāni
Vocativesaṃvihita saṃvihite saṃvihitāni
Accusativesaṃvihitam saṃvihite saṃvihitāni
Instrumentalsaṃvihitena saṃvihitābhyām saṃvihitaiḥ
Dativesaṃvihitāya saṃvihitābhyām saṃvihitebhyaḥ
Ablativesaṃvihitāt saṃvihitābhyām saṃvihitebhyaḥ
Genitivesaṃvihitasya saṃvihitayoḥ saṃvihitānām
Locativesaṃvihite saṃvihitayoḥ saṃvihiteṣu

Compound saṃvihita -

Adverb -saṃvihitam -saṃvihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria