Declension table of ?saṃvihita

Deva

MasculineSingularDualPlural
Nominativesaṃvihitaḥ saṃvihitau saṃvihitāḥ
Vocativesaṃvihita saṃvihitau saṃvihitāḥ
Accusativesaṃvihitam saṃvihitau saṃvihitān
Instrumentalsaṃvihitena saṃvihitābhyām saṃvihitaiḥ saṃvihitebhiḥ
Dativesaṃvihitāya saṃvihitābhyām saṃvihitebhyaḥ
Ablativesaṃvihitāt saṃvihitābhyām saṃvihitebhyaḥ
Genitivesaṃvihitasya saṃvihitayoḥ saṃvihitānām
Locativesaṃvihite saṃvihitayoḥ saṃvihiteṣu

Compound saṃvihita -

Adverb -saṃvihitam -saṃvihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria