Declension table of ?saṃvignamānasā

Deva

FeminineSingularDualPlural
Nominativesaṃvignamānasā saṃvignamānase saṃvignamānasāḥ
Vocativesaṃvignamānase saṃvignamānase saṃvignamānasāḥ
Accusativesaṃvignamānasām saṃvignamānase saṃvignamānasāḥ
Instrumentalsaṃvignamānasayā saṃvignamānasābhyām saṃvignamānasābhiḥ
Dativesaṃvignamānasāyai saṃvignamānasābhyām saṃvignamānasābhyaḥ
Ablativesaṃvignamānasāyāḥ saṃvignamānasābhyām saṃvignamānasābhyaḥ
Genitivesaṃvignamānasāyāḥ saṃvignamānasayoḥ saṃvignamānasānām
Locativesaṃvignamānasāyām saṃvignamānasayoḥ saṃvignamānasāsu

Adverb -saṃvignamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria