Declension table of ?saṃvignamānasa

Deva

MasculineSingularDualPlural
Nominativesaṃvignamānasaḥ saṃvignamānasau saṃvignamānasāḥ
Vocativesaṃvignamānasa saṃvignamānasau saṃvignamānasāḥ
Accusativesaṃvignamānasam saṃvignamānasau saṃvignamānasān
Instrumentalsaṃvignamānasena saṃvignamānasābhyām saṃvignamānasaiḥ saṃvignamānasebhiḥ
Dativesaṃvignamānasāya saṃvignamānasābhyām saṃvignamānasebhyaḥ
Ablativesaṃvignamānasāt saṃvignamānasābhyām saṃvignamānasebhyaḥ
Genitivesaṃvignamānasasya saṃvignamānasayoḥ saṃvignamānasānām
Locativesaṃvignamānase saṃvignamānasayoḥ saṃvignamānaseṣu

Compound saṃvignamānasa -

Adverb -saṃvignamānasam -saṃvignamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria