Declension table of ?saṃvighnitā

Deva

FeminineSingularDualPlural
Nominativesaṃvighnitā saṃvighnite saṃvighnitāḥ
Vocativesaṃvighnite saṃvighnite saṃvighnitāḥ
Accusativesaṃvighnitām saṃvighnite saṃvighnitāḥ
Instrumentalsaṃvighnitayā saṃvighnitābhyām saṃvighnitābhiḥ
Dativesaṃvighnitāyai saṃvighnitābhyām saṃvighnitābhyaḥ
Ablativesaṃvighnitāyāḥ saṃvighnitābhyām saṃvighnitābhyaḥ
Genitivesaṃvighnitāyāḥ saṃvighnitayoḥ saṃvighnitānām
Locativesaṃvighnitāyām saṃvighnitayoḥ saṃvighnitāsu

Adverb -saṃvighnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria