Declension table of ?saṃvidya

Deva

NeuterSingularDualPlural
Nominativesaṃvidyam saṃvidye saṃvidyāni
Vocativesaṃvidya saṃvidye saṃvidyāni
Accusativesaṃvidyam saṃvidye saṃvidyāni
Instrumentalsaṃvidyena saṃvidyābhyām saṃvidyaiḥ
Dativesaṃvidyāya saṃvidyābhyām saṃvidyebhyaḥ
Ablativesaṃvidyāt saṃvidyābhyām saṃvidyebhyaḥ
Genitivesaṃvidyasya saṃvidyayoḥ saṃvidyānām
Locativesaṃvidye saṃvidyayoḥ saṃvidyeṣu

Compound saṃvidya -

Adverb -saṃvidyam -saṃvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria