Declension table of ?saṃvidvyatikrama

Deva

MasculineSingularDualPlural
Nominativesaṃvidvyatikramaḥ saṃvidvyatikramau saṃvidvyatikramāḥ
Vocativesaṃvidvyatikrama saṃvidvyatikramau saṃvidvyatikramāḥ
Accusativesaṃvidvyatikramam saṃvidvyatikramau saṃvidvyatikramān
Instrumentalsaṃvidvyatikrameṇa saṃvidvyatikramābhyām saṃvidvyatikramaiḥ saṃvidvyatikramebhiḥ
Dativesaṃvidvyatikramāya saṃvidvyatikramābhyām saṃvidvyatikramebhyaḥ
Ablativesaṃvidvyatikramāt saṃvidvyatikramābhyām saṃvidvyatikramebhyaḥ
Genitivesaṃvidvyatikramasya saṃvidvyatikramayoḥ saṃvidvyatikramāṇām
Locativesaṃvidvyatikrame saṃvidvyatikramayoḥ saṃvidvyatikrameṣu

Compound saṃvidvyatikrama -

Adverb -saṃvidvyatikramam -saṃvidvyatikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria