Declension table of ?saṃvidvas

Deva

NeuterSingularDualPlural
Nominativesaṃvidvat saṃviduṣī saṃvidvāṃsi
Vocativesaṃvidvat saṃviduṣī saṃvidvāṃsi
Accusativesaṃvidvat saṃviduṣī saṃvidvāṃsi
Instrumentalsaṃviduṣā saṃvidvadbhyām saṃvidvadbhiḥ
Dativesaṃviduṣe saṃvidvadbhyām saṃvidvadbhyaḥ
Ablativesaṃviduṣaḥ saṃvidvadbhyām saṃvidvadbhyaḥ
Genitivesaṃviduṣaḥ saṃviduṣoḥ saṃviduṣām
Locativesaṃviduṣi saṃviduṣoḥ saṃvidvatsu

Compound saṃvidvat -

Adverb -saṃvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria