Declension table of ?saṃvidvas

Deva

MasculineSingularDualPlural
Nominativesaṃvidvān saṃvidvāṃsau saṃvidvāṃsaḥ
Vocativesaṃvidvan saṃvidvāṃsau saṃvidvāṃsaḥ
Accusativesaṃvidvāṃsam saṃvidvāṃsau saṃviduṣaḥ
Instrumentalsaṃviduṣā saṃvidvadbhyām saṃvidvadbhiḥ
Dativesaṃviduṣe saṃvidvadbhyām saṃvidvadbhyaḥ
Ablativesaṃviduṣaḥ saṃvidvadbhyām saṃvidvadbhyaḥ
Genitivesaṃviduṣaḥ saṃviduṣoḥ saṃviduṣām
Locativesaṃviduṣi saṃviduṣoḥ saṃvidvatsu

Compound saṃvidvat -

Adverb -saṃvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria