Declension table of ?saṃvidhitsu

Deva

NeuterSingularDualPlural
Nominativesaṃvidhitsu saṃvidhitsunī saṃvidhitsūni
Vocativesaṃvidhitsu saṃvidhitsunī saṃvidhitsūni
Accusativesaṃvidhitsu saṃvidhitsunī saṃvidhitsūni
Instrumentalsaṃvidhitsunā saṃvidhitsubhyām saṃvidhitsubhiḥ
Dativesaṃvidhitsune saṃvidhitsubhyām saṃvidhitsubhyaḥ
Ablativesaṃvidhitsunaḥ saṃvidhitsubhyām saṃvidhitsubhyaḥ
Genitivesaṃvidhitsunaḥ saṃvidhitsunoḥ saṃvidhitsūnām
Locativesaṃvidhitsuni saṃvidhitsunoḥ saṃvidhitsuṣu

Compound saṃvidhitsu -

Adverb -saṃvidhitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria