Declension table of ?saṃvidhitsu

Deva

MasculineSingularDualPlural
Nominativesaṃvidhitsuḥ saṃvidhitsū saṃvidhitsavaḥ
Vocativesaṃvidhitso saṃvidhitsū saṃvidhitsavaḥ
Accusativesaṃvidhitsum saṃvidhitsū saṃvidhitsūn
Instrumentalsaṃvidhitsunā saṃvidhitsubhyām saṃvidhitsubhiḥ
Dativesaṃvidhitsave saṃvidhitsubhyām saṃvidhitsubhyaḥ
Ablativesaṃvidhitsoḥ saṃvidhitsubhyām saṃvidhitsubhyaḥ
Genitivesaṃvidhitsoḥ saṃvidhitsvoḥ saṃvidhitsūnām
Locativesaṃvidhitsau saṃvidhitsvoḥ saṃvidhitsuṣu

Compound saṃvidhitsu -

Adverb -saṃvidhitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria