Declension table of ?saṃvidheya

Deva

NeuterSingularDualPlural
Nominativesaṃvidheyam saṃvidheye saṃvidheyāni
Vocativesaṃvidheya saṃvidheye saṃvidheyāni
Accusativesaṃvidheyam saṃvidheye saṃvidheyāni
Instrumentalsaṃvidheyena saṃvidheyābhyām saṃvidheyaiḥ
Dativesaṃvidheyāya saṃvidheyābhyām saṃvidheyebhyaḥ
Ablativesaṃvidheyāt saṃvidheyābhyām saṃvidheyebhyaḥ
Genitivesaṃvidheyasya saṃvidheyayoḥ saṃvidheyānām
Locativesaṃvidheye saṃvidheyayoḥ saṃvidheyeṣu

Compound saṃvidheya -

Adverb -saṃvidheyam -saṃvidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria