Declension table of ?saṃvidhātavya

Deva

MasculineSingularDualPlural
Nominativesaṃvidhātavyaḥ saṃvidhātavyau saṃvidhātavyāḥ
Vocativesaṃvidhātavya saṃvidhātavyau saṃvidhātavyāḥ
Accusativesaṃvidhātavyam saṃvidhātavyau saṃvidhātavyān
Instrumentalsaṃvidhātavyena saṃvidhātavyābhyām saṃvidhātavyaiḥ saṃvidhātavyebhiḥ
Dativesaṃvidhātavyāya saṃvidhātavyābhyām saṃvidhātavyebhyaḥ
Ablativesaṃvidhātavyāt saṃvidhātavyābhyām saṃvidhātavyebhyaḥ
Genitivesaṃvidhātavyasya saṃvidhātavyayoḥ saṃvidhātavyānām
Locativesaṃvidhātavye saṃvidhātavyayoḥ saṃvidhātavyeṣu

Compound saṃvidhātavya -

Adverb -saṃvidhātavyam -saṃvidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria