Declension table of ?saṃvidhānavatā

Deva

FeminineSingularDualPlural
Nominativesaṃvidhānavatā saṃvidhānavate saṃvidhānavatāḥ
Vocativesaṃvidhānavate saṃvidhānavate saṃvidhānavatāḥ
Accusativesaṃvidhānavatām saṃvidhānavate saṃvidhānavatāḥ
Instrumentalsaṃvidhānavatayā saṃvidhānavatābhyām saṃvidhānavatābhiḥ
Dativesaṃvidhānavatāyai saṃvidhānavatābhyām saṃvidhānavatābhyaḥ
Ablativesaṃvidhānavatāyāḥ saṃvidhānavatābhyām saṃvidhānavatābhyaḥ
Genitivesaṃvidhānavatāyāḥ saṃvidhānavatayoḥ saṃvidhānavatānām
Locativesaṃvidhānavatāyām saṃvidhānavatayoḥ saṃvidhānavatāsu

Adverb -saṃvidhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria