Declension table of ?saṃvidhānavat

Deva

NeuterSingularDualPlural
Nominativesaṃvidhānavat saṃvidhānavantī saṃvidhānavatī saṃvidhānavanti
Vocativesaṃvidhānavat saṃvidhānavantī saṃvidhānavatī saṃvidhānavanti
Accusativesaṃvidhānavat saṃvidhānavantī saṃvidhānavatī saṃvidhānavanti
Instrumentalsaṃvidhānavatā saṃvidhānavadbhyām saṃvidhānavadbhiḥ
Dativesaṃvidhānavate saṃvidhānavadbhyām saṃvidhānavadbhyaḥ
Ablativesaṃvidhānavataḥ saṃvidhānavadbhyām saṃvidhānavadbhyaḥ
Genitivesaṃvidhānavataḥ saṃvidhānavatoḥ saṃvidhānavatām
Locativesaṃvidhānavati saṃvidhānavatoḥ saṃvidhānavatsu

Adverb -saṃvidhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria