Declension table of ?saṃvidhānavat

Deva

MasculineSingularDualPlural
Nominativesaṃvidhānavān saṃvidhānavantau saṃvidhānavantaḥ
Vocativesaṃvidhānavan saṃvidhānavantau saṃvidhānavantaḥ
Accusativesaṃvidhānavantam saṃvidhānavantau saṃvidhānavataḥ
Instrumentalsaṃvidhānavatā saṃvidhānavadbhyām saṃvidhānavadbhiḥ
Dativesaṃvidhānavate saṃvidhānavadbhyām saṃvidhānavadbhyaḥ
Ablativesaṃvidhānavataḥ saṃvidhānavadbhyām saṃvidhānavadbhyaḥ
Genitivesaṃvidhānavataḥ saṃvidhānavatoḥ saṃvidhānavatām
Locativesaṃvidhānavati saṃvidhānavatoḥ saṃvidhānavatsu

Compound saṃvidhānavat -

Adverb -saṃvidhānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria