Declension table of ?saṃvidhānaka

Deva

NeuterSingularDualPlural
Nominativesaṃvidhānakam saṃvidhānake saṃvidhānakāni
Vocativesaṃvidhānaka saṃvidhānake saṃvidhānakāni
Accusativesaṃvidhānakam saṃvidhānake saṃvidhānakāni
Instrumentalsaṃvidhānakena saṃvidhānakābhyām saṃvidhānakaiḥ
Dativesaṃvidhānakāya saṃvidhānakābhyām saṃvidhānakebhyaḥ
Ablativesaṃvidhānakāt saṃvidhānakābhyām saṃvidhānakebhyaḥ
Genitivesaṃvidhānakasya saṃvidhānakayoḥ saṃvidhānakānām
Locativesaṃvidhānake saṃvidhānakayoḥ saṃvidhānakeṣu

Compound saṃvidhānaka -

Adverb -saṃvidhānakam -saṃvidhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria